Sanskrit tools

Sanskrit declension


Declension of आभ्यन्तरिक ābhyantarika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यन्तरिकः ābhyantarikaḥ
आभ्यन्तरिकौ ābhyantarikau
आभ्यन्तरिकाः ābhyantarikāḥ
Vocative आभ्यन्तरिक ābhyantarika
आभ्यन्तरिकौ ābhyantarikau
आभ्यन्तरिकाः ābhyantarikāḥ
Accusative आभ्यन्तरिकम् ābhyantarikam
आभ्यन्तरिकौ ābhyantarikau
आभ्यन्तरिकान् ābhyantarikān
Instrumental आभ्यन्तरिकेण ābhyantarikeṇa
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकैः ābhyantarikaiḥ
Dative आभ्यन्तरिकाय ābhyantarikāya
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकेभ्यः ābhyantarikebhyaḥ
Ablative आभ्यन्तरिकात् ābhyantarikāt
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकेभ्यः ābhyantarikebhyaḥ
Genitive आभ्यन्तरिकस्य ābhyantarikasya
आभ्यन्तरिकयोः ābhyantarikayoḥ
आभ्यन्तरिकाणाम् ābhyantarikāṇām
Locative आभ्यन्तरिके ābhyantarike
आभ्यन्तरिकयोः ābhyantarikayoḥ
आभ्यन्तरिकेषु ābhyantarikeṣu