Sanskrit tools

Sanskrit declension


Declension of आभ्यन्तरिका ābhyantarikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यन्तरिका ābhyantarikā
आभ्यन्तरिके ābhyantarike
आभ्यन्तरिकाः ābhyantarikāḥ
Vocative आभ्यन्तरिके ābhyantarike
आभ्यन्तरिके ābhyantarike
आभ्यन्तरिकाः ābhyantarikāḥ
Accusative आभ्यन्तरिकाम् ābhyantarikām
आभ्यन्तरिके ābhyantarike
आभ्यन्तरिकाः ābhyantarikāḥ
Instrumental आभ्यन्तरिकया ābhyantarikayā
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकाभिः ābhyantarikābhiḥ
Dative आभ्यन्तरिकायै ābhyantarikāyai
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकाभ्यः ābhyantarikābhyaḥ
Ablative आभ्यन्तरिकायाः ābhyantarikāyāḥ
आभ्यन्तरिकाभ्याम् ābhyantarikābhyām
आभ्यन्तरिकाभ्यः ābhyantarikābhyaḥ
Genitive आभ्यन्तरिकायाः ābhyantarikāyāḥ
आभ्यन्तरिकयोः ābhyantarikayoḥ
आभ्यन्तरिकाणाम् ābhyantarikāṇām
Locative आभ्यन्तरिकायाम् ābhyantarikāyām
आभ्यन्तरिकयोः ābhyantarikayoḥ
आभ्यन्तरिकासु ābhyantarikāsu