| Singular | Dual | Plural |
Nominative |
आभ्यन्तरिका
ābhyantarikā
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाः
ābhyantarikāḥ
|
Vocative |
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाः
ābhyantarikāḥ
|
Accusative |
आभ्यन्तरिकाम्
ābhyantarikām
|
आभ्यन्तरिके
ābhyantarike
|
आभ्यन्तरिकाः
ābhyantarikāḥ
|
Instrumental |
आभ्यन्तरिकया
ābhyantarikayā
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकाभिः
ābhyantarikābhiḥ
|
Dative |
आभ्यन्तरिकायै
ābhyantarikāyai
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकाभ्यः
ābhyantarikābhyaḥ
|
Ablative |
आभ्यन्तरिकायाः
ābhyantarikāyāḥ
|
आभ्यन्तरिकाभ्याम्
ābhyantarikābhyām
|
आभ्यन्तरिकाभ्यः
ābhyantarikābhyaḥ
|
Genitive |
आभ्यन्तरिकायाः
ābhyantarikāyāḥ
|
आभ्यन्तरिकयोः
ābhyantarikayoḥ
|
आभ्यन्तरिकाणाम्
ābhyantarikāṇām
|
Locative |
आभ्यन्तरिकायाम्
ābhyantarikāyām
|
आभ्यन्तरिकयोः
ābhyantarikayoḥ
|
आभ्यन्तरिकासु
ābhyantarikāsu
|