| Singular | Dual | Plural |
Nominative |
आभ्यवहारिकः
ābhyavahārikaḥ
|
आभ्यवहारिकौ
ābhyavahārikau
|
आभ्यवहारिकाः
ābhyavahārikāḥ
|
Vocative |
आभ्यवहारिक
ābhyavahārika
|
आभ्यवहारिकौ
ābhyavahārikau
|
आभ्यवहारिकाः
ābhyavahārikāḥ
|
Accusative |
आभ्यवहारिकम्
ābhyavahārikam
|
आभ्यवहारिकौ
ābhyavahārikau
|
आभ्यवहारिकान्
ābhyavahārikān
|
Instrumental |
आभ्यवहारिकेण
ābhyavahārikeṇa
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकैः
ābhyavahārikaiḥ
|
Dative |
आभ्यवहारिकाय
ābhyavahārikāya
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकेभ्यः
ābhyavahārikebhyaḥ
|
Ablative |
आभ्यवहारिकात्
ābhyavahārikāt
|
आभ्यवहारिकाभ्याम्
ābhyavahārikābhyām
|
आभ्यवहारिकेभ्यः
ābhyavahārikebhyaḥ
|
Genitive |
आभ्यवहारिकस्य
ābhyavahārikasya
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकाणाम्
ābhyavahārikāṇām
|
Locative |
आभ्यवहारिके
ābhyavahārike
|
आभ्यवहारिकयोः
ābhyavahārikayoḥ
|
आभ्यवहारिकेषु
ābhyavahārikeṣu
|