Sanskrit tools

Sanskrit declension


Declension of आभ्यागारिक ābhyāgārika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यागारिकः ābhyāgārikaḥ
आभ्यागारिकौ ābhyāgārikau
आभ्यागारिकाः ābhyāgārikāḥ
Vocative आभ्यागारिक ābhyāgārika
आभ्यागारिकौ ābhyāgārikau
आभ्यागारिकाः ābhyāgārikāḥ
Accusative आभ्यागारिकम् ābhyāgārikam
आभ्यागारिकौ ābhyāgārikau
आभ्यागारिकान् ābhyāgārikān
Instrumental आभ्यागारिकेण ābhyāgārikeṇa
आभ्यागारिकाभ्याम् ābhyāgārikābhyām
आभ्यागारिकैः ābhyāgārikaiḥ
Dative आभ्यागारिकाय ābhyāgārikāya
आभ्यागारिकाभ्याम् ābhyāgārikābhyām
आभ्यागारिकेभ्यः ābhyāgārikebhyaḥ
Ablative आभ्यागारिकात् ābhyāgārikāt
आभ्यागारिकाभ्याम् ābhyāgārikābhyām
आभ्यागारिकेभ्यः ābhyāgārikebhyaḥ
Genitive आभ्यागारिकस्य ābhyāgārikasya
आभ्यागारिकयोः ābhyāgārikayoḥ
आभ्यागारिकाणाम् ābhyāgārikāṇām
Locative आभ्यागारिके ābhyāgārike
आभ्यागारिकयोः ābhyāgārikayoḥ
आभ्यागारिकेषु ābhyāgārikeṣu