Sanskrit tools

Sanskrit declension


Declension of आभ्याशिक ābhyāśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्याशिकः ābhyāśikaḥ
आभ्याशिकौ ābhyāśikau
आभ्याशिकाः ābhyāśikāḥ
Vocative आभ्याशिक ābhyāśika
आभ्याशिकौ ābhyāśikau
आभ्याशिकाः ābhyāśikāḥ
Accusative आभ्याशिकम् ābhyāśikam
आभ्याशिकौ ābhyāśikau
आभ्याशिकान् ābhyāśikān
Instrumental आभ्याशिकेन ābhyāśikena
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकैः ābhyāśikaiḥ
Dative आभ्याशिकाय ābhyāśikāya
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकेभ्यः ābhyāśikebhyaḥ
Ablative आभ्याशिकात् ābhyāśikāt
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकेभ्यः ābhyāśikebhyaḥ
Genitive आभ्याशिकस्य ābhyāśikasya
आभ्याशिकयोः ābhyāśikayoḥ
आभ्याशिकानाम् ābhyāśikānām
Locative आभ्याशिके ābhyāśike
आभ्याशिकयोः ābhyāśikayoḥ
आभ्याशिकेषु ābhyāśikeṣu