| Singular | Dual | Plural |
Nominative |
आभ्याशिका
ābhyāśikā
|
आभ्याशिके
ābhyāśike
|
आभ्याशिकाः
ābhyāśikāḥ
|
Vocative |
आभ्याशिके
ābhyāśike
|
आभ्याशिके
ābhyāśike
|
आभ्याशिकाः
ābhyāśikāḥ
|
Accusative |
आभ्याशिकाम्
ābhyāśikām
|
आभ्याशिके
ābhyāśike
|
आभ्याशिकाः
ābhyāśikāḥ
|
Instrumental |
आभ्याशिकया
ābhyāśikayā
|
आभ्याशिकाभ्याम्
ābhyāśikābhyām
|
आभ्याशिकाभिः
ābhyāśikābhiḥ
|
Dative |
आभ्याशिकायै
ābhyāśikāyai
|
आभ्याशिकाभ्याम्
ābhyāśikābhyām
|
आभ्याशिकाभ्यः
ābhyāśikābhyaḥ
|
Ablative |
आभ्याशिकायाः
ābhyāśikāyāḥ
|
आभ्याशिकाभ्याम्
ābhyāśikābhyām
|
आभ्याशिकाभ्यः
ābhyāśikābhyaḥ
|
Genitive |
आभ्याशिकायाः
ābhyāśikāyāḥ
|
आभ्याशिकयोः
ābhyāśikayoḥ
|
आभ्याशिकानाम्
ābhyāśikānām
|
Locative |
आभ्याशिकायाम्
ābhyāśikāyām
|
आभ्याशिकयोः
ābhyāśikayoḥ
|
आभ्याशिकासु
ābhyāśikāsu
|