Sanskrit tools

Sanskrit declension


Declension of आभ्याशिका ābhyāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्याशिका ābhyāśikā
आभ्याशिके ābhyāśike
आभ्याशिकाः ābhyāśikāḥ
Vocative आभ्याशिके ābhyāśike
आभ्याशिके ābhyāśike
आभ्याशिकाः ābhyāśikāḥ
Accusative आभ्याशिकाम् ābhyāśikām
आभ्याशिके ābhyāśike
आभ्याशिकाः ābhyāśikāḥ
Instrumental आभ्याशिकया ābhyāśikayā
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकाभिः ābhyāśikābhiḥ
Dative आभ्याशिकायै ābhyāśikāyai
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकाभ्यः ābhyāśikābhyaḥ
Ablative आभ्याशिकायाः ābhyāśikāyāḥ
आभ्याशिकाभ्याम् ābhyāśikābhyām
आभ्याशिकाभ्यः ābhyāśikābhyaḥ
Genitive आभ्याशिकायाः ābhyāśikāyāḥ
आभ्याशिकयोः ābhyāśikayoḥ
आभ्याशिकानाम् ābhyāśikānām
Locative आभ्याशिकायाम् ābhyāśikāyām
आभ्याशिकयोः ābhyāśikayoḥ
आभ्याशिकासु ābhyāśikāsu