Sanskrit tools

Sanskrit declension


Declension of आभ्यासिक ābhyāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यासिकः ābhyāsikaḥ
आभ्यासिकौ ābhyāsikau
आभ्यासिकाः ābhyāsikāḥ
Vocative आभ्यासिक ābhyāsika
आभ्यासिकौ ābhyāsikau
आभ्यासिकाः ābhyāsikāḥ
Accusative आभ्यासिकम् ābhyāsikam
आभ्यासिकौ ābhyāsikau
आभ्यासिकान् ābhyāsikān
Instrumental आभ्यासिकेन ābhyāsikena
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकैः ābhyāsikaiḥ
Dative आभ्यासिकाय ābhyāsikāya
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकेभ्यः ābhyāsikebhyaḥ
Ablative आभ्यासिकात् ābhyāsikāt
आभ्यासिकाभ्याम् ābhyāsikābhyām
आभ्यासिकेभ्यः ābhyāsikebhyaḥ
Genitive आभ्यासिकस्य ābhyāsikasya
आभ्यासिकयोः ābhyāsikayoḥ
आभ्यासिकानाम् ābhyāsikānām
Locative आभ्यासिके ābhyāsike
आभ्यासिकयोः ābhyāsikayoḥ
आभ्यासिकेषु ābhyāsikeṣu