Sanskrit tools

Sanskrit declension


Declension of आभ्र ābhra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्रम् ābhram
आभ्रे ābhre
आभ्राणि ābhrāṇi
Vocative आभ्र ābhra
आभ्रे ābhre
आभ्राणि ābhrāṇi
Accusative आभ्रम् ābhram
आभ्रे ābhre
आभ्राणि ābhrāṇi
Instrumental आभ्रेण ābhreṇa
आभ्राभ्याम् ābhrābhyām
आभ्रैः ābhraiḥ
Dative आभ्राय ābhrāya
आभ्राभ्याम् ābhrābhyām
आभ्रेभ्यः ābhrebhyaḥ
Ablative आभ्रात् ābhrāt
आभ्राभ्याम् ābhrābhyām
आभ्रेभ्यः ābhrebhyaḥ
Genitive आभ्रस्य ābhrasya
आभ्रयोः ābhrayoḥ
आभ्राणाम् ābhrāṇām
Locative आभ्रे ābhre
आभ्रयोः ābhrayoḥ
आभ्रेषु ābhreṣu