Singular | Dual | Plural | |
Nominative |
आभ्र्या
ābhryā |
आभ्र्ये
ābhrye |
आभ्र्याः
ābhryāḥ |
Vocative |
आभ्र्ये
ābhrye |
आभ्र्ये
ābhrye |
आभ्र्याः
ābhryāḥ |
Accusative |
आभ्र्याम्
ābhryām |
आभ्र्ये
ābhrye |
आभ्र्याः
ābhryāḥ |
Instrumental |
आभ्र्यया
ābhryayā |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्याभिः
ābhryābhiḥ |
Dative |
आभ्र्यायै
ābhryāyai |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्याभ्यः
ābhryābhyaḥ |
Ablative |
आभ्र्यायाः
ābhryāyāḥ |
आभ्र्याभ्याम्
ābhryābhyām |
आभ्र्याभ्यः
ābhryābhyaḥ |
Genitive |
आभ्र्यायाः
ābhryāyāḥ |
आभ्र्ययोः
ābhryayoḥ |
आभ्र्याणाम्
ābhryāṇām |
Locative |
आभ्र्यायाम्
ābhryāyām |
आभ्र्ययोः
ābhryayoḥ |
आभ्र्यासु
ābhryāsu |