Sanskrit tools

Sanskrit declension


Declension of आभ्र्या ābhryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्र्या ābhryā
आभ्र्ये ābhrye
आभ्र्याः ābhryāḥ
Vocative आभ्र्ये ābhrye
आभ्र्ये ābhrye
आभ्र्याः ābhryāḥ
Accusative आभ्र्याम् ābhryām
आभ्र्ये ābhrye
आभ्र्याः ābhryāḥ
Instrumental आभ्र्यया ābhryayā
आभ्र्याभ्याम् ābhryābhyām
आभ्र्याभिः ābhryābhiḥ
Dative आभ्र्यायै ābhryāyai
आभ्र्याभ्याम् ābhryābhyām
आभ्र्याभ्यः ābhryābhyaḥ
Ablative आभ्र्यायाः ābhryāyāḥ
आभ्र्याभ्याम् ābhryābhyām
आभ्र्याभ्यः ābhryābhyaḥ
Genitive आभ्र्यायाः ābhryāyāḥ
आभ्र्ययोः ābhryayoḥ
आभ्र्याणाम् ābhryāṇām
Locative आभ्र्यायाम् ābhryāyām
आभ्र्ययोः ābhryayoḥ
आभ्र्यासु ābhryāsu