Sanskrit tools

Sanskrit declension


Declension of आभ्राज ābhrāja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्राजम् ābhrājam
आभ्राजे ābhrāje
आभ्राजानि ābhrājāni
Vocative आभ्राज ābhrāja
आभ्राजे ābhrāje
आभ्राजानि ābhrājāni
Accusative आभ्राजम् ābhrājam
आभ्राजे ābhrāje
आभ्राजानि ābhrājāni
Instrumental आभ्राजेन ābhrājena
आभ्राजाभ्याम् ābhrājābhyām
आभ्राजैः ābhrājaiḥ
Dative आभ्राजाय ābhrājāya
आभ्राजाभ्याम् ābhrājābhyām
आभ्राजेभ्यः ābhrājebhyaḥ
Ablative आभ्राजात् ābhrājāt
आभ्राजाभ्याम् ābhrājābhyām
आभ्राजेभ्यः ābhrājebhyaḥ
Genitive आभ्राजस्य ābhrājasya
आभ्राजयोः ābhrājayoḥ
आभ्राजानाम् ābhrājānām
Locative आभ्राजे ābhrāje
आभ्राजयोः ābhrājayoḥ
आभ्राजेषु ābhrājeṣu