Singular | Dual | Plural | |
Nominative |
आभ्राजम्
ābhrājam |
आभ्राजे
ābhrāje |
आभ्राजानि
ābhrājāni |
Vocative |
आभ्राज
ābhrāja |
आभ्राजे
ābhrāje |
आभ्राजानि
ābhrājāni |
Accusative |
आभ्राजम्
ābhrājam |
आभ्राजे
ābhrāje |
आभ्राजानि
ābhrājāni |
Instrumental |
आभ्राजेन
ābhrājena |
आभ्राजाभ्याम्
ābhrājābhyām |
आभ्राजैः
ābhrājaiḥ |
Dative |
आभ्राजाय
ābhrājāya |
आभ्राजाभ्याम्
ābhrājābhyām |
आभ्राजेभ्यः
ābhrājebhyaḥ |
Ablative |
आभ्राजात्
ābhrājāt |
आभ्राजाभ्याम्
ābhrājābhyām |
आभ्राजेभ्यः
ābhrājebhyaḥ |
Genitive |
आभ्राजस्य
ābhrājasya |
आभ्राजयोः
ābhrājayoḥ |
आभ्राजानाम्
ābhrājānām |
Locative |
आभ्राजे
ābhrāje |
आभ्राजयोः
ābhrājayoḥ |
आभ्राजेषु
ābhrājeṣu |