Singular | Dual | Plural | |
Nominative |
आभ्रिकम्
ābhrikam |
आभ्रिके
ābhrike |
आभ्रिकाणि
ābhrikāṇi |
Vocative |
आभ्रिक
ābhrika |
आभ्रिके
ābhrike |
आभ्रिकाणि
ābhrikāṇi |
Accusative |
आभ्रिकम्
ābhrikam |
आभ्रिके
ābhrike |
आभ्रिकाणि
ābhrikāṇi |
Instrumental |
आभ्रिकेण
ābhrikeṇa |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकैः
ābhrikaiḥ |
Dative |
आभ्रिकाय
ābhrikāya |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकेभ्यः
ābhrikebhyaḥ |
Ablative |
आभ्रिकात्
ābhrikāt |
आभ्रिकाभ्याम्
ābhrikābhyām |
आभ्रिकेभ्यः
ābhrikebhyaḥ |
Genitive |
आभ्रिकस्य
ābhrikasya |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकाणाम्
ābhrikāṇām |
Locative |
आभ्रिके
ābhrike |
आभ्रिकयोः
ābhrikayoḥ |
आभ्रिकेषु
ābhrikeṣu |