| Singular | Dual | Plural |
Nominative |
आमगन्धिः
āmagandhiḥ
|
आमगन्धी
āmagandhī
|
आमगन्धयः
āmagandhayaḥ
|
Vocative |
आमगन्धे
āmagandhe
|
आमगन्धी
āmagandhī
|
आमगन्धयः
āmagandhayaḥ
|
Accusative |
आमगन्धिम्
āmagandhim
|
आमगन्धी
āmagandhī
|
आमगन्धीन्
āmagandhīn
|
Instrumental |
आमगन्धिना
āmagandhinā
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभिः
āmagandhibhiḥ
|
Dative |
आमगन्धये
āmagandhaye
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Ablative |
आमगन्धेः
āmagandheḥ
|
आमगन्धिभ्याम्
āmagandhibhyām
|
आमगन्धिभ्यः
āmagandhibhyaḥ
|
Genitive |
आमगन्धेः
āmagandheḥ
|
आमगन्ध्योः
āmagandhyoḥ
|
आमगन्धीनाम्
āmagandhīnām
|
Locative |
आमगन्धौ
āmagandhau
|
आमगन्ध्योः
āmagandhyoḥ
|
आमगन्धिषु
āmagandhiṣu
|