Singular | Dual | Plural | |
Nominative |
आमगन्धि
āmagandhi |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Vocative |
आमगन्धे
āmagandhe आमगन्धि āmagandhi |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Accusative |
आमगन्धि
āmagandhi |
आमगन्धिनी
āmagandhinī |
आमगन्धीनि
āmagandhīni |
Instrumental |
आमगन्धिना
āmagandhinā |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभिः
āmagandhibhiḥ |
Dative |
आमगन्धिने
āmagandhine |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Ablative |
आमगन्धिनः
āmagandhinaḥ |
आमगन्धिभ्याम्
āmagandhibhyām |
आमगन्धिभ्यः
āmagandhibhyaḥ |
Genitive |
आमगन्धिनः
āmagandhinaḥ |
आमगन्धिनोः
āmagandhinoḥ |
आमगन्धीनाम्
āmagandhīnām |
Locative |
आमगन्धिनि
āmagandhini |
आमगन्धिनोः
āmagandhinoḥ |
आमगन्धिषु
āmagandhiṣu |