Sanskrit tools

Sanskrit declension


Declension of आमगन्धिका āmagandhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमगन्धिका āmagandhikā
आमगन्धिके āmagandhike
आमगन्धिकाः āmagandhikāḥ
Vocative आमगन्धिके āmagandhike
आमगन्धिके āmagandhike
आमगन्धिकाः āmagandhikāḥ
Accusative आमगन्धिकाम् āmagandhikām
आमगन्धिके āmagandhike
आमगन्धिकाः āmagandhikāḥ
Instrumental आमगन्धिकया āmagandhikayā
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकाभिः āmagandhikābhiḥ
Dative आमगन्धिकायै āmagandhikāyai
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकाभ्यः āmagandhikābhyaḥ
Ablative आमगन्धिकायाः āmagandhikāyāḥ
आमगन्धिकाभ्याम् āmagandhikābhyām
आमगन्धिकाभ्यः āmagandhikābhyaḥ
Genitive आमगन्धिकायाः āmagandhikāyāḥ
आमगन्धिकयोः āmagandhikayoḥ
आमगन्धिकानाम् āmagandhikānām
Locative आमगन्धिकायाम् āmagandhikāyām
आमगन्धिकयोः āmagandhikayoḥ
आमगन्धिकासु āmagandhikāsu