| Singular | Dual | Plural |
Nominative |
आमगन्धिका
āmagandhikā
|
आमगन्धिके
āmagandhike
|
आमगन्धिकाः
āmagandhikāḥ
|
Vocative |
आमगन्धिके
āmagandhike
|
आमगन्धिके
āmagandhike
|
आमगन्धिकाः
āmagandhikāḥ
|
Accusative |
आमगन्धिकाम्
āmagandhikām
|
आमगन्धिके
āmagandhike
|
आमगन्धिकाः
āmagandhikāḥ
|
Instrumental |
आमगन्धिकया
āmagandhikayā
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकाभिः
āmagandhikābhiḥ
|
Dative |
आमगन्धिकायै
āmagandhikāyai
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकाभ्यः
āmagandhikābhyaḥ
|
Ablative |
आमगन्धिकायाः
āmagandhikāyāḥ
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकाभ्यः
āmagandhikābhyaḥ
|
Genitive |
आमगन्धिकायाः
āmagandhikāyāḥ
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकानाम्
āmagandhikānām
|
Locative |
आमगन्धिकायाम्
āmagandhikāyām
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकासु
āmagandhikāsu
|