| Singular | Dual | Plural |
Nominative |
आमगन्धिकम्
āmagandhikam
|
आमगन्धिके
āmagandhike
|
आमगन्धिकानि
āmagandhikāni
|
Vocative |
आमगन्धिक
āmagandhika
|
आमगन्धिके
āmagandhike
|
आमगन्धिकानि
āmagandhikāni
|
Accusative |
आमगन्धिकम्
āmagandhikam
|
आमगन्धिके
āmagandhike
|
आमगन्धिकानि
āmagandhikāni
|
Instrumental |
आमगन्धिकेन
āmagandhikena
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकैः
āmagandhikaiḥ
|
Dative |
आमगन्धिकाय
āmagandhikāya
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकेभ्यः
āmagandhikebhyaḥ
|
Ablative |
आमगन्धिकात्
āmagandhikāt
|
आमगन्धिकाभ्याम्
āmagandhikābhyām
|
आमगन्धिकेभ्यः
āmagandhikebhyaḥ
|
Genitive |
आमगन्धिकस्य
āmagandhikasya
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकानाम्
āmagandhikānām
|
Locative |
आमगन्धिके
āmagandhike
|
आमगन्धिकयोः
āmagandhikayoḥ
|
आमगन्धिकेषु
āmagandhikeṣu
|