Singular | Dual | Plural | |
Nominative |
आमपाचि
āmapāci |
आमपाचिनी
āmapācinī |
आमपाचीनि
āmapācīni |
Vocative |
आमपाचि
āmapāci आमपाचिन् āmapācin |
आमपाचिनी
āmapācinī |
आमपाचीनि
āmapācīni |
Accusative |
आमपाचि
āmapāci |
आमपाचिनी
āmapācinī |
आमपाचीनि
āmapācīni |
Instrumental |
आमपाचिना
āmapācinā |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभिः
āmapācibhiḥ |
Dative |
आमपाचिने
āmapācine |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभ्यः
āmapācibhyaḥ |
Ablative |
आमपाचिनः
āmapācinaḥ |
आमपाचिभ्याम्
āmapācibhyām |
आमपाचिभ्यः
āmapācibhyaḥ |
Genitive |
आमपाचिनः
āmapācinaḥ |
आमपाचिनोः
āmapācinoḥ |
आमपाचिनाम्
āmapācinām |
Locative |
आमपाचिनि
āmapācini |
आमपाचिनोः
āmapācinoḥ |
आमपाचिषु
āmapāciṣu |