Sanskrit tools

Sanskrit declension


Declension of आमभृष्ट āmabhṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमभृष्टः āmabhṛṣṭaḥ
आमभृष्टौ āmabhṛṣṭau
आमभृष्टाः āmabhṛṣṭāḥ
Vocative आमभृष्ट āmabhṛṣṭa
आमभृष्टौ āmabhṛṣṭau
आमभृष्टाः āmabhṛṣṭāḥ
Accusative आमभृष्टम् āmabhṛṣṭam
आमभृष्टौ āmabhṛṣṭau
आमभृष्टान् āmabhṛṣṭān
Instrumental आमभृष्टेन āmabhṛṣṭena
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टैः āmabhṛṣṭaiḥ
Dative आमभृष्टाय āmabhṛṣṭāya
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टेभ्यः āmabhṛṣṭebhyaḥ
Ablative आमभृष्टात् āmabhṛṣṭāt
आमभृष्टाभ्याम् āmabhṛṣṭābhyām
आमभृष्टेभ्यः āmabhṛṣṭebhyaḥ
Genitive आमभृष्टस्य āmabhṛṣṭasya
आमभृष्टयोः āmabhṛṣṭayoḥ
आमभृष्टानाम् āmabhṛṣṭānām
Locative आमभृष्टे āmabhṛṣṭe
आमभृष्टयोः āmabhṛṣṭayoḥ
आमभृष्टेषु āmabhṛṣṭeṣu