Singular | Dual | Plural | |
Nominative |
आममांसम्
āmamāṁsam |
आममांसे
āmamāṁse |
आममांसानि
āmamāṁsāni |
Vocative |
आममांस
āmamāṁsa |
आममांसे
āmamāṁse |
आममांसानि
āmamāṁsāni |
Accusative |
आममांसम्
āmamāṁsam |
आममांसे
āmamāṁse |
आममांसानि
āmamāṁsāni |
Instrumental |
आममांसेन
āmamāṁsena |
आममांसाभ्याम्
āmamāṁsābhyām |
आममांसैः
āmamāṁsaiḥ |
Dative |
आममांसाय
āmamāṁsāya |
आममांसाभ्याम्
āmamāṁsābhyām |
आममांसेभ्यः
āmamāṁsebhyaḥ |
Ablative |
आममांसात्
āmamāṁsāt |
आममांसाभ्याम्
āmamāṁsābhyām |
आममांसेभ्यः
āmamāṁsebhyaḥ |
Genitive |
आममांसस्य
āmamāṁsasya |
आममांसयोः
āmamāṁsayoḥ |
आममांसानाम्
āmamāṁsānām |
Locative |
आममांसे
āmamāṁse |
आममांसयोः
āmamāṁsayoḥ |
आममांसेषु
āmamāṁseṣu |