Sanskrit tools

Sanskrit declension


Declension of आमशूल āmaśūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमशूलम् āmaśūlam
आमशूले āmaśūle
आमशूलानि āmaśūlāni
Vocative आमशूल āmaśūla
आमशूले āmaśūle
आमशूलानि āmaśūlāni
Accusative आमशूलम् āmaśūlam
आमशूले āmaśūle
आमशूलानि āmaśūlāni
Instrumental आमशूलेन āmaśūlena
आमशूलाभ्याम् āmaśūlābhyām
आमशूलैः āmaśūlaiḥ
Dative आमशूलाय āmaśūlāya
आमशूलाभ्याम् āmaśūlābhyām
आमशूलेभ्यः āmaśūlebhyaḥ
Ablative आमशूलात् āmaśūlāt
आमशूलाभ्याम् āmaśūlābhyām
आमशूलेभ्यः āmaśūlebhyaḥ
Genitive आमशूलस्य āmaśūlasya
आमशूलयोः āmaśūlayoḥ
आमशूलानाम् āmaśūlānām
Locative आमशूले āmaśūle
आमशूलयोः āmaśūlayoḥ
आमशूलेषु āmaśūleṣu