| Singular | Dual | Plural |
Nominative |
आमश्राद्धम्
āmaśrāddham
|
आमश्राद्धे
āmaśrāddhe
|
आमश्राद्धानि
āmaśrāddhāni
|
Vocative |
आमश्राद्ध
āmaśrāddha
|
आमश्राद्धे
āmaśrāddhe
|
आमश्राद्धानि
āmaśrāddhāni
|
Accusative |
आमश्राद्धम्
āmaśrāddham
|
आमश्राद्धे
āmaśrāddhe
|
आमश्राद्धानि
āmaśrāddhāni
|
Instrumental |
आमश्राद्धेन
āmaśrāddhena
|
आमश्राद्धाभ्याम्
āmaśrāddhābhyām
|
आमश्राद्धैः
āmaśrāddhaiḥ
|
Dative |
आमश्राद्धाय
āmaśrāddhāya
|
आमश्राद्धाभ्याम्
āmaśrāddhābhyām
|
आमश्राद्धेभ्यः
āmaśrāddhebhyaḥ
|
Ablative |
आमश्राद्धात्
āmaśrāddhāt
|
आमश्राद्धाभ्याम्
āmaśrāddhābhyām
|
आमश्राद्धेभ्यः
āmaśrāddhebhyaḥ
|
Genitive |
आमश्राद्धस्य
āmaśrāddhasya
|
आमश्राद्धयोः
āmaśrāddhayoḥ
|
आमश्राद्धानाम्
āmaśrāddhānām
|
Locative |
आमश्राद्धे
āmaśrāddhe
|
आमश्राद्धयोः
āmaśrāddhayoḥ
|
आमश्राद्धेषु
āmaśrāddheṣu
|