Sanskrit tools

Sanskrit declension


Declension of आमश्राद्ध āmaśrāddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमश्राद्धम् āmaśrāddham
आमश्राद्धे āmaśrāddhe
आमश्राद्धानि āmaśrāddhāni
Vocative आमश्राद्ध āmaśrāddha
आमश्राद्धे āmaśrāddhe
आमश्राद्धानि āmaśrāddhāni
Accusative आमश्राद्धम् āmaśrāddham
आमश्राद्धे āmaśrāddhe
आमश्राद्धानि āmaśrāddhāni
Instrumental आमश्राद्धेन āmaśrāddhena
आमश्राद्धाभ्याम् āmaśrāddhābhyām
आमश्राद्धैः āmaśrāddhaiḥ
Dative आमश्राद्धाय āmaśrāddhāya
आमश्राद्धाभ्याम् āmaśrāddhābhyām
आमश्राद्धेभ्यः āmaśrāddhebhyaḥ
Ablative आमश्राद्धात् āmaśrāddhāt
आमश्राद्धाभ्याम् āmaśrāddhābhyām
आमश्राद्धेभ्यः āmaśrāddhebhyaḥ
Genitive आमश्राद्धस्य āmaśrāddhasya
आमश्राद्धयोः āmaśrāddhayoḥ
आमश्राद्धानाम् āmaśrāddhānām
Locative आमश्राद्धे āmaśrāddhe
आमश्राद्धयोः āmaśrāddhayoḥ
आमश्राद्धेषु āmaśrāddheṣu