Singular | Dual | Plural | |
Nominative |
आमका
āmakā |
आमके
āmake |
आमकाः
āmakāḥ |
Vocative |
आमके
āmake |
आमके
āmake |
आमकाः
āmakāḥ |
Accusative |
आमकाम्
āmakām |
आमके
āmake |
आमकाः
āmakāḥ |
Instrumental |
आमकया
āmakayā |
आमकाभ्याम्
āmakābhyām |
आमकाभिः
āmakābhiḥ |
Dative |
आमकायै
āmakāyai |
आमकाभ्याम्
āmakābhyām |
आमकाभ्यः
āmakābhyaḥ |
Ablative |
आमकायाः
āmakāyāḥ |
आमकाभ्याम्
āmakābhyām |
आमकाभ्यः
āmakābhyaḥ |
Genitive |
आमकायाः
āmakāyāḥ |
आमकयोः
āmakayoḥ |
आमकानाम्
āmakānām |
Locative |
आमकायाम्
āmakāyām |
आमकयोः
āmakayoḥ |
आमकासु
āmakāsu |