Sanskrit tools

Sanskrit declension


Declension of अकावङ्क akāvaṅka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकावङ्कम् akāvaṅkam
अकावङ्के akāvaṅke
अकावङ्कानि akāvaṅkāni
Vocative अकावङ्क akāvaṅka
अकावङ्के akāvaṅke
अकावङ्कानि akāvaṅkāni
Accusative अकावङ्कम् akāvaṅkam
अकावङ्के akāvaṅke
अकावङ्कानि akāvaṅkāni
Instrumental अकावङ्केन akāvaṅkena
अकावङ्काभ्याम् akāvaṅkābhyām
अकावङ्कैः akāvaṅkaiḥ
Dative अकावङ्काय akāvaṅkāya
अकावङ्काभ्याम् akāvaṅkābhyām
अकावङ्केभ्यः akāvaṅkebhyaḥ
Ablative अकावङ्कात् akāvaṅkāt
अकावङ्काभ्याम् akāvaṅkābhyām
अकावङ्केभ्यः akāvaṅkebhyaḥ
Genitive अकावङ्कस्य akāvaṅkasya
अकावङ्कयोः akāvaṅkayoḥ
अकावङ्कानाम् akāvaṅkānām
Locative अकावङ्के akāvaṅke
अकावङ्कयोः akāvaṅkayoḥ
अकावङ्केषु akāvaṅkeṣu