Sanskrit tools

Sanskrit declension


Declension of आमञ्जु āmañju, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमञ्जु āmañju
आमञ्जुनी āmañjunī
आमञ्जूनि āmañjūni
Vocative आमञ्जो āmañjo
आमञ्जु āmañju
आमञ्जुनी āmañjunī
आमञ्जूनि āmañjūni
Accusative आमञ्जु āmañju
आमञ्जुनी āmañjunī
आमञ्जूनि āmañjūni
Instrumental आमञ्जुना āmañjunā
आमञ्जुभ्याम् āmañjubhyām
आमञ्जुभिः āmañjubhiḥ
Dative आमञ्जुने āmañjune
आमञ्जुभ्याम् āmañjubhyām
आमञ्जुभ्यः āmañjubhyaḥ
Ablative आमञ्जुनः āmañjunaḥ
आमञ्जुभ्याम् āmañjubhyām
आमञ्जुभ्यः āmañjubhyaḥ
Genitive आमञ्जुनः āmañjunaḥ
आमञ्जुनोः āmañjunoḥ
आमञ्जूनाम् āmañjūnām
Locative आमञ्जुनि āmañjuni
आमञ्जुनोः āmañjunoḥ
आमञ्जुषु āmañjuṣu