Sanskrit tools

Sanskrit declension


Declension of आमन्त्रण āmantraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रणम् āmantraṇam
आमन्त्रणे āmantraṇe
आमन्त्रणानि āmantraṇāni
Vocative आमन्त्रण āmantraṇa
आमन्त्रणे āmantraṇe
आमन्त्रणानि āmantraṇāni
Accusative आमन्त्रणम् āmantraṇam
आमन्त्रणे āmantraṇe
आमन्त्रणानि āmantraṇāni
Instrumental आमन्त्रणेन āmantraṇena
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणैः āmantraṇaiḥ
Dative आमन्त्रणाय āmantraṇāya
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणेभ्यः āmantraṇebhyaḥ
Ablative आमन्त्रणात् āmantraṇāt
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणेभ्यः āmantraṇebhyaḥ
Genitive आमन्त्रणस्य āmantraṇasya
आमन्त्रणयोः āmantraṇayoḥ
आमन्त्रणानाम् āmantraṇānām
Locative आमन्त्रणे āmantraṇe
आमन्त्रणयोः āmantraṇayoḥ
आमन्त्रणेषु āmantraṇeṣu