Sanskrit tools

Sanskrit declension


Declension of आमन्त्रणा āmantraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रणा āmantraṇā
आमन्त्रणे āmantraṇe
आमन्त्रणाः āmantraṇāḥ
Vocative आमन्त्रणे āmantraṇe
आमन्त्रणे āmantraṇe
आमन्त्रणाः āmantraṇāḥ
Accusative आमन्त्रणाम् āmantraṇām
आमन्त्रणे āmantraṇe
आमन्त्रणाः āmantraṇāḥ
Instrumental आमन्त्रणया āmantraṇayā
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणाभिः āmantraṇābhiḥ
Dative आमन्त्रणायै āmantraṇāyai
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणाभ्यः āmantraṇābhyaḥ
Ablative आमन्त्रणायाः āmantraṇāyāḥ
आमन्त्रणाभ्याम् āmantraṇābhyām
आमन्त्रणाभ्यः āmantraṇābhyaḥ
Genitive आमन्त्रणायाः āmantraṇāyāḥ
आमन्त्रणयोः āmantraṇayoḥ
आमन्त्रणानाम् āmantraṇānām
Locative आमन्त्रणायाम् āmantraṇāyām
आमन्त्रणयोः āmantraṇayoḥ
आमन्त्रणासु āmantraṇāsu