Sanskrit tools

Sanskrit declension


Declension of आमन्त्रणीया āmantraṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रणीया āmantraṇīyā
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयाः āmantraṇīyāḥ
Vocative आमन्त्रणीये āmantraṇīye
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयाः āmantraṇīyāḥ
Accusative आमन्त्रणीयाम् āmantraṇīyām
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयाः āmantraṇīyāḥ
Instrumental आमन्त्रणीयया āmantraṇīyayā
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयाभिः āmantraṇīyābhiḥ
Dative आमन्त्रणीयायै āmantraṇīyāyai
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयाभ्यः āmantraṇīyābhyaḥ
Ablative आमन्त्रणीयायाः āmantraṇīyāyāḥ
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयाभ्यः āmantraṇīyābhyaḥ
Genitive आमन्त्रणीयायाः āmantraṇīyāyāḥ
आमन्त्रणीययोः āmantraṇīyayoḥ
आमन्त्रणीयानाम् āmantraṇīyānām
Locative आमन्त्रणीयायाम् āmantraṇīyāyām
आमन्त्रणीययोः āmantraṇīyayoḥ
आमन्त्रणीयासु āmantraṇīyāsu