Sanskrit tools

Sanskrit declension


Declension of आमन्त्रणीय āmantraṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रणीयम् āmantraṇīyam
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयानि āmantraṇīyāni
Vocative आमन्त्रणीय āmantraṇīya
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयानि āmantraṇīyāni
Accusative आमन्त्रणीयम् āmantraṇīyam
आमन्त्रणीये āmantraṇīye
आमन्त्रणीयानि āmantraṇīyāni
Instrumental आमन्त्रणीयेन āmantraṇīyena
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयैः āmantraṇīyaiḥ
Dative आमन्त्रणीयाय āmantraṇīyāya
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयेभ्यः āmantraṇīyebhyaḥ
Ablative आमन्त्रणीयात् āmantraṇīyāt
आमन्त्रणीयाभ्याम् āmantraṇīyābhyām
आमन्त्रणीयेभ्यः āmantraṇīyebhyaḥ
Genitive आमन्त्रणीयस्य āmantraṇīyasya
आमन्त्रणीययोः āmantraṇīyayoḥ
आमन्त्रणीयानाम् āmantraṇīyānām
Locative आमन्त्रणीये āmantraṇīye
आमन्त्रणीययोः āmantraṇīyayoḥ
आमन्त्रणीयेषु āmantraṇīyeṣu