Sanskrit tools

Sanskrit declension


Declension of आमन्त्रयितव्या āmantrayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रयितव्या āmantrayitavyā
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्याः āmantrayitavyāḥ
Vocative आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्याः āmantrayitavyāḥ
Accusative आमन्त्रयितव्याम् āmantrayitavyām
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्याः āmantrayitavyāḥ
Instrumental आमन्त्रयितव्यया āmantrayitavyayā
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्याभिः āmantrayitavyābhiḥ
Dative आमन्त्रयितव्यायै āmantrayitavyāyai
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्याभ्यः āmantrayitavyābhyaḥ
Ablative आमन्त्रयितव्यायाः āmantrayitavyāyāḥ
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्याभ्यः āmantrayitavyābhyaḥ
Genitive आमन्त्रयितव्यायाः āmantrayitavyāyāḥ
आमन्त्रयितव्ययोः āmantrayitavyayoḥ
आमन्त्रयितव्यानाम् āmantrayitavyānām
Locative आमन्त्रयितव्यायाम् āmantrayitavyāyām
आमन्त्रयितव्ययोः āmantrayitavyayoḥ
आमन्त्रयितव्यासु āmantrayitavyāsu