| Singular | Dual | Plural |
Nominative |
आमन्त्रयितव्या
āmantrayitavyā
|
आमन्त्रयितव्ये
āmantrayitavye
|
आमन्त्रयितव्याः
āmantrayitavyāḥ
|
Vocative |
आमन्त्रयितव्ये
āmantrayitavye
|
आमन्त्रयितव्ये
āmantrayitavye
|
आमन्त्रयितव्याः
āmantrayitavyāḥ
|
Accusative |
आमन्त्रयितव्याम्
āmantrayitavyām
|
आमन्त्रयितव्ये
āmantrayitavye
|
आमन्त्रयितव्याः
āmantrayitavyāḥ
|
Instrumental |
आमन्त्रयितव्यया
āmantrayitavyayā
|
आमन्त्रयितव्याभ्याम्
āmantrayitavyābhyām
|
आमन्त्रयितव्याभिः
āmantrayitavyābhiḥ
|
Dative |
आमन्त्रयितव्यायै
āmantrayitavyāyai
|
आमन्त्रयितव्याभ्याम्
āmantrayitavyābhyām
|
आमन्त्रयितव्याभ्यः
āmantrayitavyābhyaḥ
|
Ablative |
आमन्त्रयितव्यायाः
āmantrayitavyāyāḥ
|
आमन्त्रयितव्याभ्याम्
āmantrayitavyābhyām
|
आमन्त्रयितव्याभ्यः
āmantrayitavyābhyaḥ
|
Genitive |
आमन्त्रयितव्यायाः
āmantrayitavyāyāḥ
|
आमन्त्रयितव्ययोः
āmantrayitavyayoḥ
|
आमन्त्रयितव्यानाम्
āmantrayitavyānām
|
Locative |
आमन्त्रयितव्यायाम्
āmantrayitavyāyām
|
आमन्त्रयितव्ययोः
āmantrayitavyayoḥ
|
आमन्त्रयितव्यासु
āmantrayitavyāsu
|