Sanskrit tools

Sanskrit declension


Declension of आमन्त्रयितव्य āmantrayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रयितव्यम् āmantrayitavyam
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्यानि āmantrayitavyāni
Vocative आमन्त्रयितव्य āmantrayitavya
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्यानि āmantrayitavyāni
Accusative आमन्त्रयितव्यम् āmantrayitavyam
आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्यानि āmantrayitavyāni
Instrumental आमन्त्रयितव्येन āmantrayitavyena
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्यैः āmantrayitavyaiḥ
Dative आमन्त्रयितव्याय āmantrayitavyāya
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्येभ्यः āmantrayitavyebhyaḥ
Ablative आमन्त्रयितव्यात् āmantrayitavyāt
आमन्त्रयितव्याभ्याम् āmantrayitavyābhyām
आमन्त्रयितव्येभ्यः āmantrayitavyebhyaḥ
Genitive आमन्त्रयितव्यस्य āmantrayitavyasya
आमन्त्रयितव्ययोः āmantrayitavyayoḥ
आमन्त्रयितव्यानाम् āmantrayitavyānām
Locative आमन्त्रयितव्ये āmantrayitavye
आमन्त्रयितव्ययोः āmantrayitavyayoḥ
आमन्त्रयितव्येषु āmantrayitavyeṣu