Sanskrit tools

Sanskrit declension


Declension of आमन्त्रित āmantrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रितः āmantritaḥ
आमन्त्रितौ āmantritau
आमन्त्रिताः āmantritāḥ
Vocative आमन्त्रित āmantrita
आमन्त्रितौ āmantritau
आमन्त्रिताः āmantritāḥ
Accusative आमन्त्रितम् āmantritam
आमन्त्रितौ āmantritau
आमन्त्रितान् āmantritān
Instrumental आमन्त्रितेन āmantritena
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रितैः āmantritaiḥ
Dative आमन्त्रिताय āmantritāya
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रितेभ्यः āmantritebhyaḥ
Ablative आमन्त्रितात् āmantritāt
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रितेभ्यः āmantritebhyaḥ
Genitive आमन्त्रितस्य āmantritasya
आमन्त्रितयोः āmantritayoḥ
आमन्त्रितानाम् āmantritānām
Locative आमन्त्रिते āmantrite
आमन्त्रितयोः āmantritayoḥ
आमन्त्रितेषु āmantriteṣu