Sanskrit tools

Sanskrit declension


Declension of आमन्त्रिता āmantritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्रिता āmantritā
आमन्त्रिते āmantrite
आमन्त्रिताः āmantritāḥ
Vocative आमन्त्रिते āmantrite
आमन्त्रिते āmantrite
आमन्त्रिताः āmantritāḥ
Accusative आमन्त्रिताम् āmantritām
आमन्त्रिते āmantrite
आमन्त्रिताः āmantritāḥ
Instrumental आमन्त्रितया āmantritayā
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रिताभिः āmantritābhiḥ
Dative आमन्त्रितायै āmantritāyai
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रिताभ्यः āmantritābhyaḥ
Ablative आमन्त्रितायाः āmantritāyāḥ
आमन्त्रिताभ्याम् āmantritābhyām
आमन्त्रिताभ्यः āmantritābhyaḥ
Genitive आमन्त्रितायाः āmantritāyāḥ
आमन्त्रितयोः āmantritayoḥ
आमन्त्रितानाम् āmantritānām
Locative आमन्त्रितायाम् āmantritāyām
आमन्त्रितयोः āmantritayoḥ
आमन्त्रितासु āmantritāsu