Sanskrit tools

Sanskrit declension


Declension of आमन्त्र्य āmantrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्र्यः āmantryaḥ
आमन्त्र्यौ āmantryau
आमन्त्र्याः āmantryāḥ
Vocative आमन्त्र्य āmantrya
आमन्त्र्यौ āmantryau
आमन्त्र्याः āmantryāḥ
Accusative आमन्त्र्यम् āmantryam
आमन्त्र्यौ āmantryau
आमन्त्र्यान् āmantryān
Instrumental आमन्त्र्येण āmantryeṇa
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्यैः āmantryaiḥ
Dative आमन्त्र्याय āmantryāya
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्येभ्यः āmantryebhyaḥ
Ablative आमन्त्र्यात् āmantryāt
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्येभ्यः āmantryebhyaḥ
Genitive आमन्त्र्यस्य āmantryasya
आमन्त्र्ययोः āmantryayoḥ
आमन्त्र्याणाम् āmantryāṇām
Locative आमन्त्र्ये āmantrye
आमन्त्र्ययोः āmantryayoḥ
आमन्त्र्येषु āmantryeṣu