Sanskrit tools

Sanskrit declension


Declension of आमन्द्र āmandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्द्रः āmandraḥ
आमन्द्रौ āmandrau
आमन्द्राः āmandrāḥ
Vocative आमन्द्र āmandra
आमन्द्रौ āmandrau
आमन्द्राः āmandrāḥ
Accusative आमन्द्रम् āmandram
आमन्द्रौ āmandrau
आमन्द्रान् āmandrān
Instrumental आमन्द्रेण āmandreṇa
आमन्द्राभ्याम् āmandrābhyām
आमन्द्रैः āmandraiḥ
Dative आमन्द्राय āmandrāya
आमन्द्राभ्याम् āmandrābhyām
आमन्द्रेभ्यः āmandrebhyaḥ
Ablative आमन्द्रात् āmandrāt
आमन्द्राभ्याम् āmandrābhyām
आमन्द्रेभ्यः āmandrebhyaḥ
Genitive आमन्द्रस्य āmandrasya
आमन्द्रयोः āmandrayoḥ
आमन्द्राणाम् āmandrāṇām
Locative आमन्द्रे āmandre
आमन्द्रयोः āmandrayoḥ
आमन्द्रेषु āmandreṣu