Sanskrit tools

Sanskrit declension


Declension of आमन्द्रा āmandrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्द्रा āmandrā
आमन्द्रे āmandre
आमन्द्राः āmandrāḥ
Vocative आमन्द्रे āmandre
आमन्द्रे āmandre
आमन्द्राः āmandrāḥ
Accusative आमन्द्राम् āmandrām
आमन्द्रे āmandre
आमन्द्राः āmandrāḥ
Instrumental आमन्द्रया āmandrayā
आमन्द्राभ्याम् āmandrābhyām
आमन्द्राभिः āmandrābhiḥ
Dative आमन्द्रायै āmandrāyai
आमन्द्राभ्याम् āmandrābhyām
आमन्द्राभ्यः āmandrābhyaḥ
Ablative आमन्द्रायाः āmandrāyāḥ
आमन्द्राभ्याम् āmandrābhyām
आमन्द्राभ्यः āmandrābhyaḥ
Genitive आमन्द्रायाः āmandrāyāḥ
आमन्द्रयोः āmandrayoḥ
आमन्द्राणाम् āmandrāṇām
Locative आमन्द्रायाम् āmandrāyām
आमन्द्रयोः āmandrayoḥ
आमन्द्रासु āmandrāsu