Singular | Dual | Plural | |
Nominative |
आमरीता
āmarītā |
आमरीतारौ
āmarītārau |
आमरीतारः
āmarītāraḥ |
Vocative |
आमरीतः
āmarītaḥ |
आमरीतारौ
āmarītārau |
आमरीतारः
āmarītāraḥ |
Accusative |
आमरीतारम्
āmarītāram |
आमरीतारौ
āmarītārau |
आमरीतॄन्
āmarītṝn |
Instrumental |
आमरीत्रा
āmarītrā |
आमरीतृभ्याम्
āmarītṛbhyām |
आमरीतृभिः
āmarītṛbhiḥ |
Dative |
आमरीत्रे
āmarītre |
आमरीतृभ्याम्
āmarītṛbhyām |
आमरीतृभ्यः
āmarītṛbhyaḥ |
Ablative |
आमरीतुः
āmarītuḥ |
आमरीतृभ्याम्
āmarītṛbhyām |
आमरीतृभ्यः
āmarītṛbhyaḥ |
Genitive |
आमरीतुः
āmarītuḥ |
आमरीत्रोः
āmarītroḥ |
आमरीतॄणाम्
āmarītṝṇām |
Locative |
आमरीतरि
āmarītari |
आमरीत्रोः
āmarītroḥ |
आमरीतृषु
āmarītṛṣu |