Singular | Dual | Plural | |
Nominative |
आमलकः
āmalakaḥ |
आमलकौ
āmalakau |
आमलकाः
āmalakāḥ |
Vocative |
आमलक
āmalaka |
आमलकौ
āmalakau |
आमलकाः
āmalakāḥ |
Accusative |
आमलकम्
āmalakam |
आमलकौ
āmalakau |
आमलकान्
āmalakān |
Instrumental |
आमलकेन
āmalakena |
आमलकाभ्याम्
āmalakābhyām |
आमलकैः
āmalakaiḥ |
Dative |
आमलकाय
āmalakāya |
आमलकाभ्याम्
āmalakābhyām |
आमलकेभ्यः
āmalakebhyaḥ |
Ablative |
आमलकात्
āmalakāt |
आमलकाभ्याम्
āmalakābhyām |
आमलकेभ्यः
āmalakebhyaḥ |
Genitive |
आमलकस्य
āmalakasya |
आमलकयोः
āmalakayoḥ |
आमलकानाम्
āmalakānām |
Locative |
आमलके
āmalake |
आमलकयोः
āmalakayoḥ |
आमलकेषु
āmalakeṣu |