| Singular | Dual | Plural |
Nominative |
आमावास्यविधः
āmāvāsyavidhaḥ
|
आमावास्यविधौ
āmāvāsyavidhau
|
आमावास्यविधाः
āmāvāsyavidhāḥ
|
Vocative |
आमावास्यविध
āmāvāsyavidha
|
आमावास्यविधौ
āmāvāsyavidhau
|
आमावास्यविधाः
āmāvāsyavidhāḥ
|
Accusative |
आमावास्यविधम्
āmāvāsyavidham
|
आमावास्यविधौ
āmāvāsyavidhau
|
आमावास्यविधान्
āmāvāsyavidhān
|
Instrumental |
आमावास्यविधेन
āmāvāsyavidhena
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधैः
āmāvāsyavidhaiḥ
|
Dative |
आमावास्यविधाय
āmāvāsyavidhāya
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधेभ्यः
āmāvāsyavidhebhyaḥ
|
Ablative |
आमावास्यविधात्
āmāvāsyavidhāt
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधेभ्यः
āmāvāsyavidhebhyaḥ
|
Genitive |
आमावास्यविधस्य
āmāvāsyavidhasya
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधानाम्
āmāvāsyavidhānām
|
Locative |
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधेषु
āmāvāsyavidheṣu
|