| Singular | Dual | Plural |
Nominative |
आमावास्यविधा
āmāvāsyavidhā
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधाः
āmāvāsyavidhāḥ
|
Vocative |
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधाः
āmāvāsyavidhāḥ
|
Accusative |
आमावास्यविधाम्
āmāvāsyavidhām
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधाः
āmāvāsyavidhāḥ
|
Instrumental |
आमावास्यविधया
āmāvāsyavidhayā
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधाभिः
āmāvāsyavidhābhiḥ
|
Dative |
आमावास्यविधायै
āmāvāsyavidhāyai
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधाभ्यः
āmāvāsyavidhābhyaḥ
|
Ablative |
आमावास्यविधायाः
āmāvāsyavidhāyāḥ
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधाभ्यः
āmāvāsyavidhābhyaḥ
|
Genitive |
आमावास्यविधायाः
āmāvāsyavidhāyāḥ
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधानाम्
āmāvāsyavidhānām
|
Locative |
आमावास्यविधायाम्
āmāvāsyavidhāyām
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधासु
āmāvāsyavidhāsu
|