Sanskrit tools

Sanskrit declension


Declension of आमावास्यविधा āmāvāsyavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमावास्यविधा āmāvāsyavidhā
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधाः āmāvāsyavidhāḥ
Vocative आमावास्यविधे āmāvāsyavidhe
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधाः āmāvāsyavidhāḥ
Accusative आमावास्यविधाम् āmāvāsyavidhām
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधाः āmāvāsyavidhāḥ
Instrumental आमावास्यविधया āmāvāsyavidhayā
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधाभिः āmāvāsyavidhābhiḥ
Dative आमावास्यविधायै āmāvāsyavidhāyai
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधाभ्यः āmāvāsyavidhābhyaḥ
Ablative आमावास्यविधायाः āmāvāsyavidhāyāḥ
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधाभ्यः āmāvāsyavidhābhyaḥ
Genitive आमावास्यविधायाः āmāvāsyavidhāyāḥ
आमावास्यविधयोः āmāvāsyavidhayoḥ
आमावास्यविधानाम् āmāvāsyavidhānām
Locative आमावास्यविधायाम् āmāvāsyavidhāyām
आमावास्यविधयोः āmāvāsyavidhayoḥ
आमावास्यविधासु āmāvāsyavidhāsu