Sanskrit tools

Sanskrit declension


Declension of आमिक्षा āmikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमिक्षा āmikṣā
आमिक्षे āmikṣe
आमिक्षाः āmikṣāḥ
Vocative आमिक्षे āmikṣe
आमिक्षे āmikṣe
आमिक्षाः āmikṣāḥ
Accusative आमिक्षाम् āmikṣām
आमिक्षे āmikṣe
आमिक्षाः āmikṣāḥ
Instrumental आमिक्षया āmikṣayā
आमिक्षाभ्याम् āmikṣābhyām
आमिक्षाभिः āmikṣābhiḥ
Dative आमिक्षायै āmikṣāyai
आमिक्षाभ्याम् āmikṣābhyām
आमिक्षाभ्यः āmikṣābhyaḥ
Ablative आमिक्षायाः āmikṣāyāḥ
आमिक्षाभ्याम् āmikṣābhyām
आमिक्षाभ्यः āmikṣābhyaḥ
Genitive आमिक्षायाः āmikṣāyāḥ
आमिक्षयोः āmikṣayoḥ
आमिक्षाणाम् āmikṣāṇām
Locative आमिक्षायाम् āmikṣāyām
आमिक्षयोः āmikṣayoḥ
आमिक्षासु āmikṣāsu