Sanskrit tools

Sanskrit declension


Declension of आमिक्षवत् āmikṣavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आमिक्षवत् āmikṣavat
आमिक्षवती āmikṣavatī
आमिक्षवन्ति āmikṣavanti
Vocative आमिक्षवत् āmikṣavat
आमिक्षवती āmikṣavatī
आमिक्षवन्ति āmikṣavanti
Accusative आमिक्षवत् āmikṣavat
आमिक्षवती āmikṣavatī
आमिक्षवन्ति āmikṣavanti
Instrumental आमिक्षवता āmikṣavatā
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भिः āmikṣavadbhiḥ
Dative आमिक्षवते āmikṣavate
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भ्यः āmikṣavadbhyaḥ
Ablative आमिक्षवतः āmikṣavataḥ
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भ्यः āmikṣavadbhyaḥ
Genitive आमिक्षवतः āmikṣavataḥ
आमिक्षवतोः āmikṣavatoḥ
आमिक्षवताम् āmikṣavatām
Locative आमिक्षवति āmikṣavati
आमिक्षवतोः āmikṣavatoḥ
आमिक्षवत्सु āmikṣavatsu