Sanskrit tools

Sanskrit declension


Declension of आमिक्षीय āmikṣīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमिक्षीयः āmikṣīyaḥ
आमिक्षीयौ āmikṣīyau
आमिक्षीयाः āmikṣīyāḥ
Vocative आमिक्षीय āmikṣīya
आमिक्षीयौ āmikṣīyau
आमिक्षीयाः āmikṣīyāḥ
Accusative आमिक्षीयम् āmikṣīyam
आमिक्षीयौ āmikṣīyau
आमिक्षीयान् āmikṣīyān
Instrumental आमिक्षीयेण āmikṣīyeṇa
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयैः āmikṣīyaiḥ
Dative आमिक्षीयाय āmikṣīyāya
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयेभ्यः āmikṣīyebhyaḥ
Ablative आमिक्षीयात् āmikṣīyāt
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयेभ्यः āmikṣīyebhyaḥ
Genitive आमिक्षीयस्य āmikṣīyasya
आमिक्षीययोः āmikṣīyayoḥ
आमिक्षीयाणाम् āmikṣīyāṇām
Locative आमिक्षीये āmikṣīye
आमिक्षीययोः āmikṣīyayoḥ
आमिक्षीयेषु āmikṣīyeṣu