| Singular | Dual | Plural |
Nominative |
आमिक्षीयम्
āmikṣīyam
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाणि
āmikṣīyāṇi
|
Vocative |
आमिक्षीय
āmikṣīya
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाणि
āmikṣīyāṇi
|
Accusative |
आमिक्षीयम्
āmikṣīyam
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाणि
āmikṣīyāṇi
|
Instrumental |
आमिक्षीयेण
āmikṣīyeṇa
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयैः
āmikṣīyaiḥ
|
Dative |
आमिक्षीयाय
āmikṣīyāya
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयेभ्यः
āmikṣīyebhyaḥ
|
Ablative |
आमिक्षीयात्
āmikṣīyāt
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयेभ्यः
āmikṣīyebhyaḥ
|
Genitive |
आमिक्षीयस्य
āmikṣīyasya
|
आमिक्षीययोः
āmikṣīyayoḥ
|
आमिक्षीयाणाम्
āmikṣīyāṇām
|
Locative |
आमिक्षीये
āmikṣīye
|
आमिक्षीययोः
āmikṣīyayoḥ
|
आमिक्षीयेषु
āmikṣīyeṣu
|