Sanskrit tools

Sanskrit declension


Declension of आमिक्ष्य āmikṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमिक्ष्यम् āmikṣyam
आमिक्ष्ये āmikṣye
आमिक्ष्याणि āmikṣyāṇi
Vocative आमिक्ष्य āmikṣya
आमिक्ष्ये āmikṣye
आमिक्ष्याणि āmikṣyāṇi
Accusative आमिक्ष्यम् āmikṣyam
आमिक्ष्ये āmikṣye
आमिक्ष्याणि āmikṣyāṇi
Instrumental आमिक्ष्येण āmikṣyeṇa
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्यैः āmikṣyaiḥ
Dative आमिक्ष्याय āmikṣyāya
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्येभ्यः āmikṣyebhyaḥ
Ablative आमिक्ष्यात् āmikṣyāt
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्येभ्यः āmikṣyebhyaḥ
Genitive आमिक्ष्यस्य āmikṣyasya
आमिक्ष्ययोः āmikṣyayoḥ
आमिक्ष्याणाम् āmikṣyāṇām
Locative आमिक्ष्ये āmikṣye
आमिक्ष्ययोः āmikṣyayoḥ
आमिक्ष्येषु āmikṣyeṣu