Sanskrit tools

Sanskrit declension


Declension of अकिञ्चनता akiñcanatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकिञ्चनता akiñcanatā
अकिञ्चनते akiñcanate
अकिञ्चनताः akiñcanatāḥ
Vocative अकिञ्चनते akiñcanate
अकिञ्चनते akiñcanate
अकिञ्चनताः akiñcanatāḥ
Accusative अकिञ्चनताम् akiñcanatām
अकिञ्चनते akiñcanate
अकिञ्चनताः akiñcanatāḥ
Instrumental अकिञ्चनतया akiñcanatayā
अकिञ्चनताभ्याम् akiñcanatābhyām
अकिञ्चनताभिः akiñcanatābhiḥ
Dative अकिञ्चनतायै akiñcanatāyai
अकिञ्चनताभ्याम् akiñcanatābhyām
अकिञ्चनताभ्यः akiñcanatābhyaḥ
Ablative अकिञ्चनतायाः akiñcanatāyāḥ
अकिञ्चनताभ्याम् akiñcanatābhyām
अकिञ्चनताभ्यः akiñcanatābhyaḥ
Genitive अकिञ्चनतायाः akiñcanatāyāḥ
अकिञ्चनतयोः akiñcanatayoḥ
अकिञ्चनतानाम् akiñcanatānām
Locative अकिञ्चनतायाम् akiñcanatāyām
अकिञ्चनतयोः akiñcanatayoḥ
अकिञ्चनतासु akiñcanatāsu