| Singular | Dual | Plural |
Nominative |
अकिञ्चनता
akiñcanatā
|
अकिञ्चनते
akiñcanate
|
अकिञ्चनताः
akiñcanatāḥ
|
Vocative |
अकिञ्चनते
akiñcanate
|
अकिञ्चनते
akiñcanate
|
अकिञ्चनताः
akiñcanatāḥ
|
Accusative |
अकिञ्चनताम्
akiñcanatām
|
अकिञ्चनते
akiñcanate
|
अकिञ्चनताः
akiñcanatāḥ
|
Instrumental |
अकिञ्चनतया
akiñcanatayā
|
अकिञ्चनताभ्याम्
akiñcanatābhyām
|
अकिञ्चनताभिः
akiñcanatābhiḥ
|
Dative |
अकिञ्चनतायै
akiñcanatāyai
|
अकिञ्चनताभ्याम्
akiñcanatābhyām
|
अकिञ्चनताभ्यः
akiñcanatābhyaḥ
|
Ablative |
अकिञ्चनतायाः
akiñcanatāyāḥ
|
अकिञ्चनताभ्याम्
akiñcanatābhyām
|
अकिञ्चनताभ्यः
akiñcanatābhyaḥ
|
Genitive |
अकिञ्चनतायाः
akiñcanatāyāḥ
|
अकिञ्चनतयोः
akiñcanatayoḥ
|
अकिञ्चनतानाम्
akiñcanatānām
|
Locative |
अकिञ्चनतायाम्
akiñcanatāyām
|
अकिञ्चनतयोः
akiñcanatayoḥ
|
अकिञ्चनतासु
akiñcanatāsu
|