Sanskrit tools

Sanskrit declension


Declension of आरामुख ārāmukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आरामुखम् ārāmukham
आरामुखे ārāmukhe
आरामुखाणि ārāmukhāṇi
Vocative आरामुख ārāmukha
आरामुखे ārāmukhe
आरामुखाणि ārāmukhāṇi
Accusative आरामुखम् ārāmukham
आरामुखे ārāmukhe
आरामुखाणि ārāmukhāṇi
Instrumental आरामुखेण ārāmukheṇa
आरामुखाभ्याम् ārāmukhābhyām
आरामुखैः ārāmukhaiḥ
Dative आरामुखाय ārāmukhāya
आरामुखाभ्याम् ārāmukhābhyām
आरामुखेभ्यः ārāmukhebhyaḥ
Ablative आरामुखात् ārāmukhāt
आरामुखाभ्याम् ārāmukhābhyām
आरामुखेभ्यः ārāmukhebhyaḥ
Genitive आरामुखस्य ārāmukhasya
आरामुखयोः ārāmukhayoḥ
आरामुखाणाम् ārāmukhāṇām
Locative आरामुखे ārāmukhe
आरामुखयोः ārāmukhayoḥ
आरामुखेषु ārāmukheṣu