Sanskrit tools

Sanskrit declension


Declension of आर āra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आरम् āram
आरे āre
आराणि ārāṇi
Vocative आर āra
आरे āre
आराणि ārāṇi
Accusative आरम् āram
आरे āre
आराणि ārāṇi
Instrumental आरेण āreṇa
आराभ्याम् ārābhyām
आरैः āraiḥ
Dative आराय ārāya
आराभ्याम् ārābhyām
आरेभ्यः ārebhyaḥ
Ablative आरात् ārāt
आराभ्याम् ārābhyām
आरेभ्यः ārebhyaḥ
Genitive आरस्य ārasya
आरयोः ārayoḥ
आराणाम् ārāṇām
Locative आरे āre
आरयोः ārayoḥ
आरेषु āreṣu