| Singular | Dual | Plural | |
| Nominative |
आरचितम्
āracitam |
आरचिते
āracite |
आरचितानि
āracitāni |
| Vocative |
आरचित
āracita |
आरचिते
āracite |
आरचितानि
āracitāni |
| Accusative |
आरचितम्
āracitam |
आरचिते
āracite |
आरचितानि
āracitāni |
| Instrumental |
आरचितेन
āracitena |
आरचिताभ्याम्
āracitābhyām |
आरचितैः
āracitaiḥ |
| Dative |
आरचिताय
āracitāya |
आरचिताभ्याम्
āracitābhyām |
आरचितेभ्यः
āracitebhyaḥ |
| Ablative |
आरचितात्
āracitāt |
आरचिताभ्याम्
āracitābhyām |
आरचितेभ्यः
āracitebhyaḥ |
| Genitive |
आरचितस्य
āracitasya |
आरचितयोः
āracitayoḥ |
आरचितानाम्
āracitānām |
| Locative |
आरचिते
āracite |
आरचितयोः
āracitayoḥ |
आरचितेषु
āraciteṣu |