Singular | Dual | Plural | |
Nominative |
अकितवः
akitavaḥ |
अकितवौ
akitavau |
अकितवाः
akitavāḥ |
Vocative |
अकितव
akitava |
अकितवौ
akitavau |
अकितवाः
akitavāḥ |
Accusative |
अकितवम्
akitavam |
अकितवौ
akitavau |
अकितवान्
akitavān |
Instrumental |
अकितवेन
akitavena |
अकितवाभ्याम्
akitavābhyām |
अकितवैः
akitavaiḥ |
Dative |
अकितवाय
akitavāya |
अकितवाभ्याम्
akitavābhyām |
अकितवेभ्यः
akitavebhyaḥ |
Ablative |
अकितवात्
akitavāt |
अकितवाभ्याम्
akitavābhyām |
अकितवेभ्यः
akitavebhyaḥ |
Genitive |
अकितवस्य
akitavasya |
अकितवयोः
akitavayoḥ |
अकितवानाम्
akitavānām |
Locative |
अकितवे
akitave |
अकितवयोः
akitavayoḥ |
अकितवेषु
akitaveṣu |