Sanskrit tools

Sanskrit declension


Declension of अकुण्ठधिष्ण्य akuṇṭhadhiṣṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुण्ठधिष्ण्यम् akuṇṭhadhiṣṇyam
अकुण्ठधिष्ण्ये akuṇṭhadhiṣṇye
अकुण्ठधिष्ण्यानि akuṇṭhadhiṣṇyāni
Vocative अकुण्ठधिष्ण्य akuṇṭhadhiṣṇya
अकुण्ठधिष्ण्ये akuṇṭhadhiṣṇye
अकुण्ठधिष्ण्यानि akuṇṭhadhiṣṇyāni
Accusative अकुण्ठधिष्ण्यम् akuṇṭhadhiṣṇyam
अकुण्ठधिष्ण्ये akuṇṭhadhiṣṇye
अकुण्ठधिष्ण्यानि akuṇṭhadhiṣṇyāni
Instrumental अकुण्ठधिष्ण्येन akuṇṭhadhiṣṇyena
अकुण्ठधिष्ण्याभ्याम् akuṇṭhadhiṣṇyābhyām
अकुण्ठधिष्ण्यैः akuṇṭhadhiṣṇyaiḥ
Dative अकुण्ठधिष्ण्याय akuṇṭhadhiṣṇyāya
अकुण्ठधिष्ण्याभ्याम् akuṇṭhadhiṣṇyābhyām
अकुण्ठधिष्ण्येभ्यः akuṇṭhadhiṣṇyebhyaḥ
Ablative अकुण्ठधिष्ण्यात् akuṇṭhadhiṣṇyāt
अकुण्ठधिष्ण्याभ्याम् akuṇṭhadhiṣṇyābhyām
अकुण्ठधिष्ण्येभ्यः akuṇṭhadhiṣṇyebhyaḥ
Genitive अकुण्ठधिष्ण्यस्य akuṇṭhadhiṣṇyasya
अकुण्ठधिष्ण्ययोः akuṇṭhadhiṣṇyayoḥ
अकुण्ठधिष्ण्यानाम् akuṇṭhadhiṣṇyānām
Locative अकुण्ठधिष्ण्ये akuṇṭhadhiṣṇye
अकुण्ठधिष्ण्ययोः akuṇṭhadhiṣṇyayoḥ
अकुण्ठधिष्ण्येषु akuṇṭhadhiṣṇyeṣu