Sanskrit tools

Sanskrit declension


Declension of आशुशुष्कत्व āśuśuṣkatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुशुष्कत्वम् āśuśuṣkatvam
आशुशुष्कत्वे āśuśuṣkatve
आशुशुष्कत्वानि āśuśuṣkatvāni
Vocative आशुशुष्कत्व āśuśuṣkatva
आशुशुष्कत्वे āśuśuṣkatve
आशुशुष्कत्वानि āśuśuṣkatvāni
Accusative आशुशुष्कत्वम् āśuśuṣkatvam
आशुशुष्कत्वे āśuśuṣkatve
आशुशुष्कत्वानि āśuśuṣkatvāni
Instrumental आशुशुष्कत्वेन āśuśuṣkatvena
आशुशुष्कत्वाभ्याम् āśuśuṣkatvābhyām
आशुशुष्कत्वैः āśuśuṣkatvaiḥ
Dative आशुशुष्कत्वाय āśuśuṣkatvāya
आशुशुष्कत्वाभ्याम् āśuśuṣkatvābhyām
आशुशुष्कत्वेभ्यः āśuśuṣkatvebhyaḥ
Ablative आशुशुष्कत्वात् āśuśuṣkatvāt
आशुशुष्कत्वाभ्याम् āśuśuṣkatvābhyām
आशुशुष्कत्वेभ्यः āśuśuṣkatvebhyaḥ
Genitive आशुशुष्कत्वस्य āśuśuṣkatvasya
आशुशुष्कत्वयोः āśuśuṣkatvayoḥ
आशुशुष्कत्वानाम् āśuśuṣkatvānām
Locative आशुशुष्कत्वे āśuśuṣkatve
आशुशुष्कत्वयोः āśuśuṣkatvayoḥ
आशुशुष्कत्वेषु āśuśuṣkatveṣu